Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 363
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
2
उ꣣क्थ꣡मिन्द्रा꣢꣯य꣣ श꣢ꣳस्यं꣣ व꣡र्ध꣢नं पुरुनि꣣ष्षि꣡धे꣢ । श꣣क्रो꣡ यथा꣢꣯ सु꣣ते꣡षु꣢ नो रा꣣र꣡ण꣢त्स꣣ख्ये꣡षु꣢ च ॥३६३॥
स्वर सहित पद पाठउ꣣क्थ꣢म् । इ꣡न्द्रा꣢꣯य । शँ꣡स्य꣢꣯म् । व꣡र्ध꣢꣯नम् । पु꣣रुनि꣣ष्षि꣡धे꣢ । पु꣣रु । निष्षि꣡धे꣢ । श꣣क्रः꣢ । य꣡था꣢꣯ । सु꣣ते꣡षु꣢ । नः꣣ । रार꣡ण꣢त् । स꣣ख्ये꣡षु꣢ । स꣣ । ख्ये꣡षु꣢꣯ । च꣣ ॥३६३॥
स्वर रहित मन्त्र
उक्थमिन्द्राय शꣳस्यं वर्धनं पुरुनिष्षिधे । शक्रो यथा सुतेषु नो रारणत्सख्येषु च ॥३६३॥
स्वर रहित पद पाठ
उक्थम् । इन्द्राय । शँस्यम् । वर्धनम् । पुरुनिष्षिधे । पुरु । निष्षिधे । शक्रः । यथा । सुतेषु । नः । रारणत् । सख्येषु । स । ख्येषु । च ॥३६३॥
सामवेद - मन्त्र संख्या : 363
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
Mazmoon - بُرائیوں سے چھُوٹنے کیلئے وید منتروں کو گائیں!
Lafzi Maana -
(پُوروُ نِشدھے اِندرائے وردھنم اُکتھم شنسیم) پاپوں سے چھُوٹنے کے لئے بھگوان کی مہما کے وید منتروں کو گانا چاہیئے، (یتھا شکرہ نہ سُوتیشُو) جس سے وہ عظیم طاقتور بھگوان ہمارے آل اولاد ہیں (چہ سکھیشُو رارنت) اور ہمارے دوستوں میں راہ راست پر چلنے کی ترغیب دے، لہٰذا ویدوں کے سُوکت (باب) ہماری ترقی کی راہیں ہیں!
Tashree -
پاپ ناشک اِندر کی کبھی دوستی ٹوٹی نہیں، اولاد میں بھی اِیش کی پُوجا کبھی چھُوٹے نہیں۔
इस भाष्य को एडिट करें