Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 39
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
5
अ꣢ग्ने꣣ ज꣡रि꣢तर्वि꣣श्प꣡ति꣢स्तपा꣣नो꣡ दे꣢व र꣣क्ष꣡सः꣢ । अ꣡प्रो꣢षिवान्गृहपते म꣣हा꣡ꣳ अ꣢सि दि꣣व꣢स्पा꣣यु꣡र्दु꣢रोण꣣युः꣢ ॥३९॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । ज꣡रि꣢꣯तः । वि꣣श्प꣡तिः꣢ । त꣣पानः꣢ । दे꣣व । रक्ष꣡सः꣢ । अ꣡प्रो꣢꣯षिवान् । अ । प्रो꣣षिवान् । गृहपते । गृह । पते । महा꣢न् । अ꣣सि । दि꣣वः꣢ । पा꣣युः꣢ । दु꣣रोणयुः꣢ । दुः꣣ । ओनयुः꣢ । ॥३९॥
स्वर रहित मन्त्र
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः । अप्रोषिवान्गृहपते महाꣳ असि दिवस्पायुर्दुरोणयुः ॥३९॥
स्वर रहित पद पाठ
अग्ने । जरितः । विश्पतिः । तपानः । देव । रक्षसः । अप्रोषिवान् । अ । प्रोषिवान् । गृहपते । गृह । पते । महान् । असि । दिवः । पायुः । दुरोणयुः । दुः । ओनयुः । ॥३९॥
सामवेद - मन्त्र संख्या : 39
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
Mazmoon - رمو رمو بھگوان
Lafzi Maana -
(جِرتہ اگنے) ہے ویدوں دوارہ اُپدیش دینے والے پرکاش روپ پرماتمن! آپ (وِش پتی دیو) پرجاؤں کے پالک رکھشک سوامی دیووں کے دیو ہیں (رکھشا پتا نہ) شریشٹھ منشیوں، اپنے اُپاسکوں کے راکھشسی بھاؤ اور کرموں کو، شیطانی عناصر کو تپا کر جلا دیتے ہیں۔ (گرہ پتے) ہمارے ہردیہ روچی گھروں اور سارے سنسار روپی گھر کے مالکِ کل (اپروشی وان) ہمارے دِلوں سے آپ نہ جائیں۔ آپ (مہان اسی) مہان ہیں (دِوس پایُو) دئیو لوک آدی لوک لوکانتروں کے رکھشک ہیں (دُرونیو) ہمارے گھروں میں سدا رمن کرتے رہیں۔
رمو رمو بھگوان ہمارے ہردیوں میں۔