Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 390
ऋषिः - विश्वमना वैयश्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

स꣡खा꣢य꣣ आ꣡ शि꣢षामहे꣣ ब्र꣡ह्मेन्द्रा꣢꣯य व꣣ज्रि꣡णे꣢ । स्तु꣣ष꣢ ऊ꣣ षु꣢ वो꣣ नृ꣡त꣢माय धृ꣣ष्ण꣡वे꣢ ॥३९०॥

स्वर सहित पद पाठ

स꣡खा꣢꣯यः । स । खा꣣यः । आ꣢ । शि꣣षामहे । ब्र꣡ह्म꣢꣯ । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । स्तु꣣षे । उ꣣ । सु꣢ । वः꣣ । नृ꣡त꣢꣯माय । धृ꣣ष्ण꣡वे꣢ ॥३९०॥


स्वर रहित मन्त्र

सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु वो नृतमाय धृष्णवे ॥३९०॥


स्वर रहित पद पाठ

सखायः । स । खायः । आ । शिषामहे । ब्रह्म । इन्द्राय । वज्रिणे । स्तुषे । उ । सु । वः । नृतमाय । धृष्णवे ॥३९०॥

सामवेद - मन्त्र संख्या : 390
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

Lafzi Maana -

مخلوقات کے دوست عابدو! والی دُنیا، سب کے عادل، خیالاتِ بد کو پسپا کر دینی والے بھگوان کے لئے ہم سب مل کر وید منتروں کو گاتے جاویں، وہ ایشور ہمارا اولین مُعلّم ہے، جس کی حمد و ثنا ہم کر رہے ہیں!

Tashree -

یہ مخلوق ساری ہے کنبہ خدا کا، ہے درس پہلا کتاب خدا کا، اُسی کا اُڑاتے چلیں ہم پتا کا، یہی دے رہا منتر حکم خدا کا۔

इस भाष्य को एडिट करें
Top