Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 391
ऋषिः - प्रगाथो घौरः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

गृ꣣णे꣡ तदि꣢꣯न्द्र ते꣣ श꣡व꣢ उप꣣मां꣢ दे꣣व꣡ता꣢तये । य꣡द्धꣳसि꣢꣯ वृ꣣त्र꣡मोज꣢꣯सा शचीपते ॥३९१॥

स्वर सहित पद पाठ

गृ꣣णे꣢ । तत् । इ꣣न्द्र । ते । श꣡वः꣢꣯ । उ꣣पमा꣢म् । उ꣣प । मा꣢म् । दे꣣व꣡ता꣢तये । यत् । हँ꣡सि꣢꣯ । वृ꣣त्र꣢म् । ओ꣡ज꣢꣯सा । श꣣चीपते । शची । पते ॥३९१॥


स्वर रहित मन्त्र

गृणे तदिन्द्र ते शव उपमां देवतातये । यद्धꣳसि वृत्रमोजसा शचीपते ॥३९१॥


स्वर रहित पद पाठ

गृणे । तत् । इन्द्र । ते । शवः । उपमाम् । उप । माम् । देवतातये । यत् । हँसि । वृत्रम् । ओजसा । शचीपते । शची । पते ॥३९१॥

सामवेद - मन्त्र संख्या : 391
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

Lafzi Maana -

ہے پرمیشور! آپ کی طاقت عظمےٰ کی میں تعریف کرتا ہوں جو ہمارے لئے قابلِ تقلید ہے، جس سے کہ نیک صفات ہمارے اندر آئیں اور وہ آپ کے دویہ گُن (دیوتاپن) سب طرف پھیلتے جائیں، ہے بُدھی شکتی اور بانی کے داتا! آپ کی طاقت سے ہی بُرائیوں کا تحس نحس ہوتا ہے۔ اس لئے آپ کی اُستتی کرتا ہوں!

Tashree -

آپ کی طاقت سے ڈر جاتی بدی کی طاقتیں، اِس لئے تعریف دیتی آپ کی سب راحتیں۔

इस भाष्य को एडिट करें
Top