Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 400
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
4
यो꣡ न꣢ इ꣣द꣡मि꣢दं पु꣣रा꣡ प्र वस्य꣢꣯ आनि꣣ना꣢य त꣡मु꣢ व स्तुषे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥४००॥
स्वर सहित पद पाठयः꣢ । नः꣢ । इद꣡मि꣢दम् । इ꣣द꣢म् । इ꣣दम् । पुरा꣢ । प्र । व꣡स्यः꣢꣯ । आ꣣नि꣡नाय꣢ । आ꣣ । निना꣡य꣢ । तम् । उ꣣ । वः । स्तुषे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢꣯म् । ऊ꣣त꣡ये꣢ ॥४००॥
स्वर रहित मन्त्र
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । सखाय इन्द्रमूतये ॥४००॥
स्वर रहित पद पाठ
यः । नः । इदमिदम् । इदम् । इदम् । पुरा । प्र । वस्यः । आनिनाय । आ । निनाय । तम् । उ । वः । स्तुषे । सखायः । स । खायः । इन्द्रम् । ऊतये ॥४००॥
सामवेद - मन्त्र संख्या : 400
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
Mazmoon - اپنی رکھشا کے لئے اُس کی سُتتی کریں!
Lafzi Maana -
آپس میں دوستی سے رہنے والے پیارے منشیو! جو پرمیشور ہم سب کے لئے انادی کال یعنی ہمیشہ ہمیشہ سے مختلف شریر اور قسم قسم کے اعلےٰ کھانے پینے وغیرہ بھوگ پدارتھوں کو جُٹاتا رہتا ہے، ہم سب کو اپنی رکھشا وغیرہ کے لئے اُس کی ہی اُستتی کرنی چاہیئے!
Tashree -
دھن مال لایا ہے وہی اپنے پُراتن کال سے، مل کی بھجیں ہم سب اُسی کو شُدھ سچے خیال سے۔
इस भाष्य को एडिट करें