Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 423
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥
स्वर सहित पद पाठक्र꣡त्वा꣢꣯ । म꣣हा꣢न् । अ꣣नुष्वध꣢म् । अ꣣नु । स्वध꣢म् । भी꣣मः꣢ । आ । वा꣣वृते । श꣡वः꣢꣯ । श्रि꣣ये꣢ । ऋ꣣ष्वः꣢ । उ꣣पाक꣡योः꣢ । नि । शि꣣प्री꣢ । ह꣡रि꣢꣯वान् । द꣣धे । ह꣡स्त꣢꣯योः । व꣡ज्र꣢꣯म् । आ꣣यस꣢म् ॥४२३॥
स्वर रहित मन्त्र
क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥४२३॥
स्वर रहित पद पाठ
क्रत्वा । महान् । अनुष्वधम् । अनु । स्वधम् । भीमः । आ । वावृते । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४२३॥
सामवेद - मन्त्र संख्या : 423
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
Mazmoon - پرمیشور ڈراؤنی طاقت اور دیا بھاؤ دونوں سے رکھشا کرتا ہے!
Lafzi Maana -
مہان بلوان اور بھینکر یعنی ڈراؤنا ہوتا ہوا پرماتما بُدھی اور بل کے ذریعے سارے برہمانڈ کو دھارن کر رہا ہے، اُپاسکوں کو روحانی خوراک یعنی آنند رس بخشش کر کے اُسے لکشمی دان بنا دیتا اور اُن کے نزدیک تر ہو جاتا ہے، جیسے تیجسوی گھوڑسوار راجہ اپنے سیوک کو سمپدا دیتا اور پرجا کی رکھشا کے لئے اپنے ہاتھ میں لوہا دھارن کرتا (استر شتر) ویسے بھگوان بھگت جن اور پرجا سب کی رکھشا کرتا ہے۔
Tashree -
سوم بھی ہے اور رُدر بھی ہے پرمیشور سب کا بھرتا ہے، بدوں کو ڈراتا طاقت سے نیکوں کی حفاظت کرتا ہے۔
इस भाष्य को एडिट करें