Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 441
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
2

शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१

स्वर सहित पद पाठ

श꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥


स्वर रहित मन्त्र

शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१


स्वर रहित पद पाठ

शम् । पदम् । मघम् । रयीषिणे । न । कामम् । अव्रतः । अ । व्रतः । हिनोति । न । स्पृशत् । रयिम् ॥४४१॥

सामवेद - मन्त्र संख्या : 441
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

Lafzi Maana -

شانتی پد دھام، گیان دولت اور روحانی دھن اُن کو حآصل ہوتا ہے، جو کہ ملے ہوئے دھن کو خدمتِ خلق میں سدا وقف کئے رکھتے ہیں، دھرم، کرم، ریاضت، دان وغیرہ سے مبّرا انسان، اِن روحانی مقامات اور اشیاء کو حاصل کرنا تو کُجا، وہ چھُو بھی نہیں سکتا۔

Tashree -

نیم برت کو چھوڑ انسان پاسکے کچھ بھی نہیں، دولتِ دُنیاوی نہ روُحانی حاصل ہوں کبھی۔

इस भाष्य को एडिट करें
Top