Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 440
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

अ꣡न꣢वस्ते꣣ र꣢थ꣣म꣡श्वा꣢य तक्षु꣣स्त्व꣢ष्टा꣣ व꣡ज्रं꣢ पुरुहूत द्यु꣣म꣡न्त꣢म् ॥४४०॥

स्वर सहित पद पाठ

अ꣡न꣢꣯वः । ते꣣ । र꣡थ꣢꣯म् । अ꣡श्वा꣢꣯य । त꣣क्षुः । त्व꣡ष्टा꣢꣯ । व꣡ज्र꣢꣯म् । पु꣣रुहूत । पुरु । हूत । द्युम꣡न्त꣢म् ॥४४०॥


स्वर रहित मन्त्र

अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ॥४४०॥


स्वर रहित पद पाठ

अनवः । ते । रथम् । अश्वाय । तक्षुः । त्वष्टा । वज्रम् । पुरुहूत । पुरु । हूत । द्युमन्तम् ॥४४०॥

सामवेद - मन्त्र संख्या : 440
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

Lafzi Maana -

بہتوں سے پکارے جانے والے پرمیشور دیو! لمبی عمر پانے والے عابد لوگ آپکی عظمت کو جان کر اپنے شریروں کی گاڑی کو ویریہ رُوپی بجر سے خُوبصورت اور طاقت ور بنا کر سجا لیتے ہیں، تاکہ آپ اِن شریروں میں بیٹھے ہوئے آتما کو مُکتی کی منزل تک پہنچا سکیں!

इस भाष्य को एडिट करें
Top