Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 455
ऋषिः - आत्रेयः देवता - विश्वेदेवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

ऊ꣣र्जा꣢ मि꣣त्रो꣡ वरु꣢꣯णः पिन्व꣣ते꣢डाः꣣ पी꣡व꣢री꣣मि꣡षं꣢ कृणु꣣ही꣡ न꣢ इन्द्र ॥४५५

स्वर सहित पद पाठ

ऊ꣣र्जा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । पि꣣न्वत । इ꣡डाः꣢꣯ । पी꣡व꣢꣯रीम् । इ꣡ष꣢꣯म् । कृ꣣णुहि꣢ । नः꣣ । इन्द्र ॥४५५॥


स्वर रहित मन्त्र

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५


स्वर रहित पद पाठ

ऊर्जा । मित्रः । मि । त्रः । वरुणः । पिन्वत । इडाः । पीवरीम् । इषम् । कृणुहि । नः । इन्द्र ॥४५५॥

सामवेद - मन्त्र संख्या : 455
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

Lafzi Maana -

سب کا سچا دوست، سب سے سریشٹھ اور پاپوں سے چُھڑانے والا پرمیشور اِندر پرانوں کی شکتی سے ساری دھرتی کے باسیوں کو طاقت دے اور ہماری رکھشا کے لئے شکتی شالی اَنّ پردان کرے۔

Tashree -

سب کا سچا دوست جو دیتا گناہوں سے بچا، ساری دھرتی کے نواسی اُس سے پاتے ہیں بقا۔

इस भाष्य को एडिट करें
Top