Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 462
ऋषिः - एवयामरुदात्रेयः
देवता - मरुतः
छन्दः - अतिजगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
1
प्र꣡ वो꣢ म꣣हे꣢ म꣣त꣡यो꣢ यन्तु꣣ वि꣡ष्ण꣢वे म꣣रु꣡त्व꣢ते गिरि꣣जा꣡ ए꣢व꣣या꣡म꣢रुत् । प्र꣡ शर्धा꣢꣯य꣣ प्र꣡ यज्य꣢꣯वे सुखा꣣द꣡ये꣢ त꣣व꣡से भ꣣न्द꣡दि꣢ष्टये꣣ धु꣡नि꣢व्रताय꣣ श꣡व꣢से ॥४६२॥
स्वर सहित पद पाठप्र꣢ । वः꣣ । महे꣢ । म꣣त꣡यः꣢ । य꣣न्तु । वि꣡ष्ण꣢꣯वे । म꣣रु꣡त्व꣢ते । गि꣣रिजाः꣢ । गि꣣रि । जाः꣢ । ए꣣वया꣡म꣢रुत् । ए꣣वया꣢ । म꣣रुत् । प्र꣢ । श꣡र्धा꣢꣯य । प्र । य꣡ज्य꣢꣯वे । सु꣣खाद꣡ये꣢ । सु꣣ । खाद꣡ये꣢ । त꣣व꣡से꣢ । भ꣣न्द꣡दि꣢ष्टये । भ꣣न्द꣢त् । इ꣣ष्टये । धु꣡नि꣢꣯व्रताय । धु꣡नि꣢꣯ । व्र꣣ताय । श꣡व꣢꣯से ॥४६२॥
स्वर रहित मन्त्र
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥४६२॥
स्वर रहित पद पाठ
प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिजाः । गिरि । जाः । एवयामरुत् । एवया । मरुत् । प्र । शर्धाय । प्र । यज्यवे । सुखादये । सु । खादये । तवसे । भन्ददिष्टये । भन्दत् । इष्टये । धुनिव्रताय । धुनि । व्रताय । शवसे ॥४६२॥
सामवेद - मन्त्र संख्या : 462
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
Mazmoon - وُہ ہی پرمیشور کی پراپتی یوگیہ ہوتا ہے!
Lafzi Maana -
جو پرمیشور مہان ہے، ہر جگہ موجود ہے، پرانوں کا سوامی ہے، سُکھوں کا سرچشمہ اور بھگتی اُپاسنا پر پرسن ہوتا ہے۔ آپ گتی سوروپ اور ہم کو گتی دے کر بڑھاتا ہے، ہماری منو کامناؤں کی پُورتی کراتا ہے اور بُرائیاں جس سے کانپتی ہیں، ایسا جو طاقتوں کا مخزن ہے، اُس کی طرف ہی ہمارے من سدا لگے رہیں، ایسا وید کرم جو کرتا ہے۔ وید بانیوں میں سدا رمن کرتا ہے، وہ عابد اُپاسک اُس پرمیشور کی پراپتی کے یوگیہ ہو جاتا ہے۔
Tashree -
ہر جگہ موجود ہے سُکھوں کا سرچشمہ ہے جو، اُس میں ہمارا من لگے بل شکتی کا منبع ہے جو۔
इस भाष्य को एडिट करें