Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 466
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रः
छन्दः - अष्टिः
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
त꣢व꣣ त्य꣡न्न꣢꣯र्यं नृ꣣तो꣡ऽप꣢ इन्द्र प्रथ꣣मं꣢ पू꣣र्व्यं꣢ दि꣣वि꣢ प्र꣣वा꣡च्यं꣢ कृ꣣त꣢म् । यो꣢ दे꣣व꣢स्य꣣ श꣡व꣢सा꣣ प्रा꣡रि꣢णा꣣ अ꣡सु꣢ रि꣣ण꣢न्न꣣पः꣢ । भु꣢वो꣣ वि꣡श्व꣢म꣣भ्य꣡दे꣢व꣣मो꣡ज꣢सा वि꣣दे꣡दूर्ज꣢꣯ꣳ श꣣त꣡क्र꣢तुर्वि꣣दे꣡दिष꣢꣯म् ॥४६६॥
स्वर सहित पद पाठत꣡व꣢꣯ । त्यत् । न꣡र्य꣢꣯म् । नृ꣣तो । अ꣡पः꣢꣯ । इ꣣न्द्र । प्रथम꣢म् । पू꣣र्व्य꣢म् । दि꣣वि꣢ । प्र꣣वाच्य꣢म् । प्र꣣ । वा꣡च्य꣢꣯म् । कृ꣣त꣢म् । यः । दे꣣व꣡स्य꣢ । श꣡व꣢꣯सा । प्रा꣡रि꣢꣯णाः । प्र꣣ । अ꣡रि꣢꣯णाः । अ꣡सु꣢꣯ । रि꣣ण꣢न् । अ꣣पः꣢ । भु꣡वः꣢꣯ । वि꣡श्व꣢꣯म् । अ꣣भि꣢ । अ꣡देव꣢꣯म् । अ । दे꣣वम् । ओ꣡ज꣢꣯सा । वि꣣दे꣢त् । ऊ꣡र्ज꣢꣯म् । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । विदे꣢त् । इ꣡ष꣢꣯म् ॥४६६॥
स्वर रहित मन्त्र
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यो देवस्य शवसा प्रारिणा असु रिणन्नपः । भुवो विश्वमभ्यदेवमोजसा विदेदूर्जꣳ शतक्रतुर्विदेदिषम् ॥४६६॥
स्वर रहित पद पाठ
तव । त्यत् । नर्यम् । नृतो । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रवाच्यम् । प्र । वाच्यम् । कृतम् । यः । देवस्य । शवसा । प्रारिणाः । प्र । अरिणाः । असु । रिणन् । अपः । भुवः । विश्वम् । अभि । अदेवम् । अ । देवम् । ओजसा । विदेत् । ऊर्जम् । शतक्रतुः । शत । क्रतुः । विदेत् । इषम् ॥४६६॥
सामवेद - मन्त्र संख्या : 466
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
Mazmoon - وید گیان کو دے کر منشیوں کو امرت پلا دیا ہے!
Lafzi Maana -
اِندر پرمیشور! منشیوں کے لئے وید گیان دے کر جو اُپکار کیا ہے۔ جس کے اُپدیشوں سے سارا جگت امرت کا پان کر رہا ہے۔ یہ سب سے مہان اور آپ کا شریشٹھ کرم ہے اور آسمان میں بادلوں کو بنا کر سُورج دیوتا کے ذریعے سمندروں سے جو جل کھینچنے کا کارِعظیم چلا رکھا ہے، بادلوں کو بنا کر سُورج دیوتا کے ذریعے سمندروں سے جو جل کھینچنے کا کارِعظیم چلا رکھا ہے، بادلوں سے پانی برس کر سب جڑ اور چیتن جگت کو زندگی دیتا ہے۔ آپ کے بے شمار کام ہم سب کو بل اور پران بخشیش کرتے ہیں، جس کے لئے ہم آپ کے احسانوں سے دبے ہوئے آپ کی پُوجا میں سدا لگے رہنے کے لئے کوشاں ہیں اور یہی ہماری زندگی کا نصب العین ہے۔
Tashree -
آپ کی بخشش سے جیتے اور پاتے زندگی، اِس لئے ہم کو ہے واجب کرنا آپ کی بندگی۔
Khaas -
(سام وید میں اَیندر کانڈ ختم ہوا)