Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 469
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

वृ꣡षा꣢ पवस्व꣣ धा꣡र꣢या म꣣रु꣡त्व꣢ते च मत्स꣣रः꣡ । वि꣢श्वा꣣ द꣡धा꣢न꣣ ओ꣡ज꣢सा ॥४६९॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢ते । च꣣ । मत्सरः꣢ । वि꣡श्वा꣢꣯ । द꣡धा꣢꣯नः । ओ꣡ज꣢꣯सा ॥४६९॥


स्वर रहित मन्त्र

वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा ॥४६९॥


स्वर रहित पद पाठ

वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः । विश्वा । दधानः । ओजसा ॥४६९॥

सामवेद - मन्त्र संख्या : 469
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

Lafzi Maana -

خوشیوں کا سرچشمہ، روحانیت کی مستی کو دینے والا، پرانوں کے سوامی پرمیشور کے لئے یہ بھگتی کا امرت رس میرے اندر پیدا ہوا ہے، پیارے سوم تو میرے ایک ایک انگ میں بہتا چل اور مجھ عابد میں اوصافِ حمیدہ کو دیتا جا۔

Tashree -

خوشیوں کا منبع ہے آتمک شکتی کا ہے امرت دھام، مجھ میں اوصافوں کو دے گا بھگتی رس کا پیارا جام۔

इस भाष्य को एडिट करें
Top