Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 476
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
1

प꣡रि꣢ प्रि꣣या꣢ दि꣣वः꣢ क꣣वि꣡र्वया꣢꣯ꣳसि न꣣꣬प्त्यो꣢꣯र्हि꣣तः꣢ । स्वा꣣नै꣡र्या꣢ति क꣣वि꣡क्र꣢तुः ॥४७६॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । प्रि꣣या꣢ । दि꣣वः꣢ । क꣣विः꣢ । व꣡याँ꣢꣯सि । न꣣प्त्योः꣢ । हि꣣तः꣢ । स्वा꣣नैः । या꣣ति । कवि꣡क्र꣢तुः । क꣣वि꣢ । क्र꣣तुः ॥४७६॥


स्वर रहित मन्त्र

परि प्रिया दिवः कविर्वयाꣳसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥४७६॥


स्वर रहित पद पाठ

परि । प्रिया । दिवः । कविः । वयाँसि । नप्त्योः । हितः । स्वानैः । याति । कविक्रतुः । कवि । क्रतुः ॥४७६॥

सामवेद - मन्त्र संख्या : 476
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

Lafzi Maana -

جیسے آسمان میں چمکنے والے پیارے پیارے تارے جو پکھشیوں کی شکل میں چاروں طرف اُڑان لیتے ہوئے دکھائی دیتے ہیں۔ ایسے ہی یہ بھگتی رس اُپاسک میں پیدا ہو کر اُس کے اندر شاعری کی اُڑان اور ترنگوں کو بھر دیتا ہے، جس سے عارف بھگتی کے گیت گاتا ہوا سوم پرمیشور کو حاصل کر لیتا ہے۔

Tashree -

جیسے لگتے تارے پیارے جو آسمان میں چمک رہے، ایسی ترنگوں سے بھگتی کی بھگوان بھگت کے پیارے ہوئے۔

इस भाष्य को एडिट करें
Top