Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 497
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
1
अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥४९७॥
स्वर सहित पद पाठअ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥४९७॥
स्वर रहित मन्त्र
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥४९७॥
स्वर रहित पद पाठ
अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥४९७॥
सामवेद - मन्त्र संख्या : 497
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
Mazmoon - دوست کی طرح قابل دِید
Lafzi Maana -
سب کی کامناؤں کو پورن کرنے والا، دُکھوں کو دُور کر کے سُکھوں کو لانے والا شانتی ساگر پرماتما، دوست کی طرح دیدار کے قابل اور سورج کی طرح روشنی پھیلانے والا ہے، جس کو میں بُلا رہا ہوں، پکار رہا ہوں۔
Tashree -
وہی ہے مِتّر ہم سب کا، ہے سُکھ داتا سہارا ہے، اُسی کی شکتی سے سُورج چمکتا چندر تارا ہے۔
इस भाष्य को एडिट करें