Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 498
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
1
आ꣢ ते꣣ द꣡क्षं꣢ मयो꣣भु꣢वं꣣ व꣡ह्नि꣢म꣣द्या꣡ वृ꣢णीमहे । पा꣢न्त꣣मा꣡ पु꣢रु꣣स्पृ꣡ह꣢म् ॥४९८॥
स्वर सहित पद पाठआ꣢ । ते꣣ । द꣡क्ष꣢꣯म् । म꣣योभु꣡व꣢म् । म꣣यः । भु꣡व꣢꣯म् । व꣡ह्नि꣢꣯म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । वृ꣣णीमहे । पा꣡न्त꣢꣯म् । आ । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् ॥४९८॥
स्वर रहित मन्त्र
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । पान्तमा पुरुस्पृहम् ॥४९८॥
स्वर रहित पद पाठ
आ । ते । दक्षम् । मयोभुवम् । मयः । भुवम् । वह्निम् । अद्य । अ । द्य । वृणीमहे । पान्तम् । आ । पुरुस्पृहम् । पुरु । स्पृहम् ॥४९८॥
सामवेद - मन्त्र संख्या : 498
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
Mazmoon - ہم تُجھے وَرن کرتے ہیں!
Lafzi Maana -
ہے سوم پربُھو! تیرے سُکھ دینے والے زر و مال کی بخشش کرنے والے، شتروؤں سے حفاظت کرنے والے اور سب لوگ جس کو چاہتے ہیں، اُس تیرے بَل کو ہم آج ہی وَرن کرتے ہیں، اپنے اندر دَھارن کرتے ہیں۔
Tashree -
سوم پربُھو سُکھ داتا دھن کے دانی سب کا رکھشک تُو، چاہتی ہے ساری دُنیا جس کو ہم بھی چاہتے تُو ہی تُو۔
इस भाष्य को एडिट करें