Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 511
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
1

पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि । आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्युत्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥५११॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । सो꣣म । धा꣡र꣢꣯या । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣣र्षसि । आ꣢ । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । यो꣡नि꣢꣯म् । ऋ꣣त꣡स्य꣢ । सी꣣दसि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देवः꣢ । हि꣣रण्य꣡यः꣢ ॥५११॥


स्वर रहित मन्त्र

पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥५११॥


स्वर रहित पद पाठ

पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्ययः ॥५११॥

सामवेद - मन्त्र संख्या : 511
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

Lafzi Maana -

ہے سوم امرت پرمیشور! آپ اپنی شانتی امرت کی دھارا سے ہمیں پوتر کرتے ہوئے جیو آتما کے کرموں پر چھائے ہوئے ہیں اور پرتھوی، سُوریہ، چاند، موتی، جواہر، مونگا وغیرہ رتنوں کو دھارن کر سب طرف منّور ہو رہے ہیں۔ آپ امرت کا کنواں بمثل سرچشمہ ہیں، اور ازلی وید گیان کے منبع ہو کر اپنی ہستی سے ہی ساری دُنیا کو گھیر رہے ہیں۔

Tashree -

چمکیلے جھرنے امرت کے سوم سدا بھرتے رہتے، سب طرف ہمارے کرموں پر چھائے پِوتّر کرتے رہتے۔

इस भाष्य को एडिट करें
Top