Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 519
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
1
पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥
स्वर सहित पद पाठपु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥
स्वर रहित मन्त्र
पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥
स्वर रहित पद पाठ
पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥
सामवेद - मन्त्र संख्या : 519
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
Mazmoon - زندگیک ے لمحے میٹھے ہوں!
Lafzi Maana -
ہے زندگی بخش سوم! تُو ہماری زندگیوں کو پاکیزہ بناتاہ ے، ہماری خبر گیری کیلئے تُو ہمیشہ چوکس رہتا ہے۔ جس سے ہم اُپاسنا میں غفلت نہ کریں۔ سب کے دُکھوں کو دُور کرنے والے سب کے پیارے پرم گیانی ورن کرنے یوگیہ پرمیشور از راہِ نوازش مُدھر سوم سے ہمارے جیونوں میں مدھرتا بھر دیجئے!
Tashree -
جاگتے ہو خود جگاتے رہتے سب کو ایشور، ہوں ہمارے شُدھ جیون اور مدھر جگدیشور۔
इस भाष्य को एडिट करें