Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 54
ऋषिः - कण्वो घौरः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
4

नि꣡ त्वाम꣢꣯ग्ने꣣ म꣡नु꣢र्दधे꣣ ज्यो꣢ति꣣र्ज꣡ना꣢य꣣ श꣡श्व꣢ते । दी꣣दे꣢थ꣣ क꣡ण्व꣢ ऋ꣣त꣡जा꣢त उक्षि꣣तो꣡ यं न꣢꣯म꣣स्य꣡न्ति꣢ कृ꣣ष्ट꣡यः꣢ ॥५४॥

स्वर सहित पद पाठ

नि꣢ । त्वाम् । अ꣣ग्ने । म꣡नुः꣢꣯ । द꣣धे । ज्यो꣡तिः꣢꣯ । ज꣡ना꣢꣯य । श꣡श्व꣢꣯ते । दी꣣दे꣡थ꣢ । क꣡ण्वे꣢꣯ । ऋ꣣त꣡जा꣢तः । ऋ꣣त । जा꣣तः । उक्षितः꣢ । यम् । न꣣मस्य꣡न्ति꣢ । कृ꣣ष्ट꣡यः꣢ ॥५४॥


स्वर रहित मन्त्र

नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥५४॥


स्वर रहित पद पाठ

नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते । दीदेथ । कण्वे । ऋतजातः । ऋत । जातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः ॥५४॥

सामवेद - मन्त्र संख्या : 54
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

Lafzi Maana -

ہے (اگنے) پرماتما! (منُو) منن شیل وچاروان اُپاسک (توُام) آپ کو (وِددھے) اپنا دھن ایشوریہ یاسر وسو مانتا ہے (شاشوتے) ہمیشہ سے چلے آ رہے (جناس) پرجا جنوں کے لئے آپ جیوتی مجسّم روشنی ہیں۔ (رِت جاتہ) آپ ستیہ نشِھ، سچے پکے عامل آدمی میں پرگٹ ہوتے ہیں (اُکھشِستہ) بھگتی رس میں سینچے گئے آپ (کنوے) ذرّے ذرّے میں آپ کا درشن کرنے والے دانشور عابد لوگوں کی آتماؤں میں آپ پمکتے ہیں، بھگوان! آپ وہ ہیں (یم کرشٹیہ نمسنتی) جسے کہ سب لوگ نمسکار کرتے ہیں۔ ساری دُنیا پُوجتی ہے۔ 
 

इस भाष्य को एडिट करें
Top