Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 55
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
5

दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥५५॥

स्वर सहित पद पाठ

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा꣣ । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥५५॥


स्वर रहित मन्त्र

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥५५॥


स्वर रहित पद पाठ

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥५५॥

सामवेद - मन्त्र संख्या : 55
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

Lafzi Maana -

ہے منشیور! پیارے پربھُو اُپاسکو (درونودا) اپنے پیارے ادھیا تمک دھن اور بل کا داتا پرمیشور دیو (وہ) تمہاری بھگتی رس سے (پُور نام) بھری ہوئی (آسچم) اتینت شردھا مئے ہردیہ کی آہوتی کو چاہتا ہے۔ اس برہم اگنی میں پورے بھرے ہوئے چمچے سے ہی بھگتی رس ئے گھی کی آہوتی ڈالنی ہوگی۔ (اُت سنچد ھُومّ) بھگوان پر اونچی بھتگی بھاوُ کی بوچھاڑین چھوڑنی ہوں گی۔ (اُپ پرندِ ھُومّ) نزدیک سے نزدیک اُسے سمجھ کر اُپاسنا سے اُسے ترپت کرنا ہوگا۔
تب ہی وہ پربھُومن چاہے سُکھ آنند اور موکھش کے دوار کو آپ کے لئے کھول دے گا!
 

इस भाष्य को एडिट करें
Top