Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 544
ऋषिः - प्रस्कण्वः काण्वः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
1
अ꣣पा꣢मि꣣वे꣢दू꣣र्म꣣य꣣स्त꣡र्त्तुराणाः꣢ प्र꣡ म꣢नी꣣षा꣡ ई꣢रते꣣ सो꣢म꣣म꣡च्छ꣢ । न꣣मस्य꣢न्ती꣣रु꣡प꣢ च꣣ य꣢न्ति꣣ सं꣡ चाच꣢꣯ विशन्त्युश꣣ती꣢रु꣣श꣡न्त꣢म् ॥५४४॥
स्वर सहित पद पाठअ꣣पा꣢म् । इ꣣व । इ꣢त् । ऊ꣣र्म꣡यः꣢ । त꣡र्त्तु꣢꣯राणाः । प्र । म꣣नीषाः꣢ । ई꣣रते । सो꣡म꣢꣯म् । अ꣡च्छ꣢꣯ । न꣣मस्य꣡न्तीः꣢ । उ꣡प꣢꣯ । च꣣ । य꣡न्ति꣢꣯ । सम् । च꣣ । आ꣢ । च꣣ । विशन्ति । उशतीः꣢ । उ꣣श꣡न्त꣢म् ॥५४४॥
स्वर रहित मन्त्र
अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ । नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् ॥५४४॥
स्वर रहित पद पाठ
अपाम् । इव । इत् । ऊर्मयः । तर्त्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ । नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥५४४॥
सामवेद - मन्त्र संख्या : 544
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
Mazmoon - کیسے بڑھتی ہے آتما پرماتما کی طرف
Lafzi Maana -
پانی کی ترنگوں کے سمان عارف کی پاکیزہ عقل یا یکسوئیت کے جذبات (دھیان وِرتیاں) بڑھتی ہوئتی طاقت پکڑ کر پرماتما کے حضور میں رسائی کر لیتی ہیں، اُس میں سما بھی جاتی ہیں۔ اور پھر اوپر بھی آ جاتی ہیں، جیسے جیسے یہ مشق بڑھتی جاتی ہے، ویسے ویسے آتما آنند میں مدمست ہوتی جاتی ہے۔
Tashree -
جل ترنگوں کی طرح اُٹھتی ہے اوپر آتما، دھیان تپ کی کشش سے ملتا ہے تب پرماتما۔
इस भाष्य को एडिट करें