Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 545
ऋषिः - अन्धीगुः श्यावाश्विः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
5

पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳश्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥५४५॥

स्वर सहित पद पाठ

पु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दीर्घजिह्व्य꣢꣯म् । दी꣣र्घ । जिह्व्य꣢꣯म् । ॥५४५॥


स्वर रहित मन्त्र

पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳश्नथिष्टन सखायो दीर्घजिह्व्यम् ॥५४५॥


स्वर रहित पद पाठ

पुरोजिती । पुरः । जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । श्नथिष्ट । न । सखायः । स । खायः । दीर्घजिह्व्यम् । दीर्घ । जिह्व्यम् । ॥५४५॥

सामवेद - मन्त्र संख्या : 545
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

Lafzi Maana -

پیارے دوستو! اِس انسانی جامہ میں اُتم انّ وغیرہ ساتوک کھان پان کے ذریعے شُدھ، پوتر من سے جو آنند روپ پرماتما کی پراپتی ہوتی ہے، اُس من میں کتے کی طرح لوبھ لالچ اور کام واسنا کو مار ڈالو۔ تاکہ بھگوان کے وصال میں کوئی رکاوٹ نہ رہے۔

Tashree -

بھگوان ملن کی ویلا ہے یہ جنم منش کا ملا ہے جو، حرص وہوس اور کام واسنا چھوڑ کے اُس کو اب پا لو۔

इस भाष्य को एडिट करें
Top