Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 564
ऋषिः - गृत्समदः शौनकः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
1

अ꣣ञ्ज꣢ते꣣꣬ व्य꣢꣯ञ्जते꣣ स꣡म꣢ञ्जते꣣ क्र꣡तु꣢ꣳ रिहन्ति꣣ म꣢ध्वा꣣꣬भ्य꣢꣯ञ्जते । सि꣡न्धो꣢रुऽच्छ्वा꣣से꣢ प꣣त꣡य꣢न्तमु꣣क्ष꣡ण꣢ꣳ हिरण्यपा꣣वाः꣢ प꣣शु꣢म꣣प्सु꣡ गृ꣢भ्णते ॥५६४॥

स्वर सहित पद पाठ

अ꣣ञ्ज꣡ते꣢ । वि । अ꣣ञ्जते । स꣢म् । अ꣣ञ्जते । क्र꣡तु꣢꣯म् । रि꣣हन्ति । म꣡ध्वा꣢꣯ । अ꣣भि꣢ । अ꣣ञ्जते । सि꣡न्धोः꣢꣯ । उ꣣च्छ्वासे꣢ । उ꣣त् । श्वासे꣢ । प꣣त꣡य꣢न्तम् । उ꣣क्ष꣡ण꣢म् । हि꣣रण्यपावाः꣢ । हि꣣रण्य । पावाः꣢ । प꣣शु꣢म् । अ꣣प्सु꣢ । गृ꣣भ्णते ॥५६४॥


स्वर रहित मन्त्र

अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥५६४॥


स्वर रहित पद पाठ

अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोः । उच्छ्वासे । उत् । श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते ॥५६४॥

सामवेद - मन्त्र संख्या : 564
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

Lafzi Maana -

آتمک شکتی پا جانے والے اُپاسک سرو اُتم کرم سشیل گیان وِگیان کے بھنڈار اور آتمک شکتی کے بانی شانت پرمیشور کی مہا کو سُن سمجھ اور اُس پر غور کرکے اُس کا ساکھشات کار کرتے اُسے اپنے جیون میں ڈھالتے ہیں اور اپنے آپ کو اُس کی نذر کرکے اُسے اپنی طرف کھینچتے ہوئے اُس کا امرت رس پان کرتے ہیں۔ جس سے اُن کا ہردیہ آنند جل سے آبیار ہو جاتا ہے۔

Tashree -

آتم بھاؤ پا لینے سے عابد تیار ہو جاتا ہے، اپنی ساری بھگتی شکتی پربو ارپن کر سُکھ پاتا ہے۔

इस भाष्य को एडिट करें
Top