Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 565
ऋषिः - पवित्र आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
1
प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्व꣢꣯हन्तः꣣ सं꣡ तदा꣢꣯शत ॥५६५॥
स्वर सहित पद पाठप꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣣शत ॥५६५॥
स्वर रहित मन्त्र
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥५६५॥
स्वर रहित पद पाठ
पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥५६५॥
सामवेद - मन्त्र संख्या : 565
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
Mazmoon - ریاضت سے خالی کچا عابد تجھے حاصل نہیں کر سکتا!
Lafzi Maana -
برہمانڈ اور وید گیان کے مالک امرت آنند کے سوامی! آپ کا شُدھ پوتر برہمانڈ، وید گیان پھیلا ہوا ہے، آپ اُس کے پربھو یعنی مالک ہیں، عابد کے ایک ایک اعضاء میں اور دُنیا کے ذرے ذرے میں سمائے ہوئے ہیں، جس نے اپنے آپ کو ریاضت یا تپ میں نہیں تپایا۔ وہ آپ برہم کو نہیں حاصل کر سکتا۔ اچھی ریاضت سے پکے عابد ہی اِن انسانی جسم روپ رتھوں کے ذریعے آپ کے وصل مبارک کو حاصل کرنا انتہا آنند کا بھوگ کرتے ہیں۔
Tashree -
وید اور دُنیا کے والی ذرے ذرے میں رمے ہوئے، آپ کا وصل نصیب ہے اُن کو جو تپ میں ہیں تپے ہوئے۔
इस भाष्य को एडिट करें