Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 584
ऋषिः - ऊरुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
1
ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥
स्वर सहित पद पाठए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥
स्वर रहित मन्त्र
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥
स्वर रहित पद पाठ
एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥
सामवेद - मन्त्र संख्या : 584
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
Mazmoon - یہ ُوہی پرماتما ہے
Lafzi Maana -
یہ وہی پرماتما ہے جو ہر ایک دل میں بھی ہے اور برہمانڈ میں بھی، دُکھوں میں پھنسانے والے بھوگوں سے چھڑانے کے لئے ظاہر ہو کر آنند رس دھارا سے حاصل ہوتا ہے، وہ ہی ہماری پرارتھناؤں کو سُننے کا ادھیکاری ہے، جو دُنیا میں ایسے کھیل رہا ہے، جیسے پانی کی لہریں!
Tashree -
ہے وہی سوامی جگتی تل کا جو ہے دل میں برہمانڈ میں بھی، دُکھ بھوگ سے چھڑوانے کیلئے جو کھیل رہا جل لہروں سی۔
इस भाष्य को एडिट करें