Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 607
ऋषिः - गृत्समदः शौनकः
देवता - अपांनपात्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
1
स꣢म꣣न्या꣡ यन्त्युप꣢꣯यन्त्य꣣न्याः꣡ स꣢मा꣣न꣢मू꣣र्वं꣢ न꣣꣬द्य꣢꣯स्पृणन्ति । त꣢मू꣣ शु꣢चि꣣ꣳ शु꣡च꣢यो दीदि꣣वा꣡ꣳस꣢म꣣पा꣡न्नपा꣢꣯त꣣मु꣡प꣢ य꣣न्त्या꣡पः꣢ ॥६०७॥
स्वर सहित पद पाठस꣢म् । अ꣣न्याः꣢ । अ꣣न् । याः꣢ । य꣡न्ति꣢꣯ । उ꣡प꣢꣯ । य꣣न्ति । अन्याः꣢ । अ꣣न् । याः꣢ । स꣣मान꣢म् । स꣣म् । आन꣢म् । ऊ꣣र्व꣢म् । न꣣द्यः꣢꣯ । पृ꣣णन्ति । त꣢म् । उ꣣ । शु꣡चि꣢꣯म् । शु꣡चयः꣢꣯ । दी꣣दिवाँ꣡स꣢म् । अ꣣पा꣢म् । न꣡पा꣢꣯तम् । उ꣡प꣢꣯ । य꣣न्ति । आ꣡पः꣢꣯ ॥६०७॥
स्वर रहित मन्त्र
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥६०७॥
स्वर रहित पद पाठ
सम् । अन्याः । अन् । याः । यन्ति । उप । यन्ति । अन्याः । अन् । याः । समानम् । सम् । आनम् । ऊर्वम् । नद्यः । पृणन्ति । तम् । उ । शुचिम् । शुचयः । दीदिवाँसम् । अपाम् । नपातम् । उप । यन्ति । आपः ॥६०७॥
सामवेद - मन्त्र संख्या : 607
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
Mazmoon - آخر تو پیارے معبُود سے وِصال ہو ہی جاتا ہے!
Lafzi Maana -
کئی ندیاں سفر کرتی ہوئیں اپنی منزل سمندر تک پہنچ جاتی ہیں تو کئی راستے میں رہ جاتی ہیں، اِسی طرح کئی پاکیزہ رُوحیں چلتی چلتی اپنی منزل مقصود بھگوان تک پہنچ جاتی ہیں، اور کئی عابدت وغیرہ حمد و ثنا تک رہ جاتی ہیں، لیکن یہ دونوں ندیاں اور پِوتر آتمائیں سچے دِل سے اپنے آپ کو سمندر یا پرم پتا پرمیشور کو سونپی جا چکی ہوتی ہیں۔ دریں چہ شک، مسلسل موت اور پھر جنم کے بعد آخر تو اپنے پیارے معبود سے وصال ہو ہی جاتا ہے!
Tashree -
اِدھر اُدھر سے چلتی ندیاں رہ جاتیں ساگر میں ملتیں، اِسی طرح پاکیزہ رُوحیں اِیشور کوہیں پالیتیں۔
इस भाष्य को एडिट करें