Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 619
ऋषिः - वामदेवो गौतमः
देवता - पुरुषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
1
पु꣡रु꣢ष ए꣣वे꣢꣫दꣳ सर्वं꣣ य꣢द्भू꣣तं꣢꣫ यच्च꣣ भा꣡व्य꣢म् । पा꣡दो꣢ऽस्य꣣ स꣡र्वा꣢ भू꣣ता꣡नि꣢ त्रि꣣पा꣡द꣢स्या꣣मृ꣡तं꣢ दि꣣वि꣢ ॥६१९॥
स्वर सहित पद पाठपु꣡रु꣢꣯षः । ए꣣व꣢ । इ꣣द꣢म् । स꣡र्व꣢꣯म् । यत् । भू꣣त꣢म् । यत् । च꣣ । भा꣡व्य꣢꣯म् । पा꣡दः꣢꣯ । अ꣣स्य । स꣡र्वा꣢꣯ । भू꣣ता꣡नि꣢ । त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । अ꣣स्य । अमृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । दि꣣वि꣢ ॥६१९॥
स्वर रहित मन्त्र
पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥६१९॥
स्वर रहित पद पाठ
पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भाव्यम् । पादः । अस्य । सर्वा । भूतानि । त्रिपात् । त्रि । पात् । अस्य । अमृतम् । अ । मृतम् । दिवि ॥६१९॥
सामवेद - मन्त्र संख्या : 619
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
Mazmoon - بھگوان کے رُوپ کے تین حصّے اُس کے اَکھنڈ پرکاش میں رہتے ہیں!
Lafzi Maana -
یہ جو ماضی، حال، اور مستقبل جگت ہے، ان سب کے لئے وہ مالک کُل اپنا جگت کاریہ کر رہا ہے، یہ ساری دُنیا بھگوان کا ایک انش (حصّہ) ہی ہے، اُس رہنمائے دُنیا کے تین انش (حصے) جن کا کہ جگت کے جنم مرن کے ساتھ تعلق نہیں ہے، وہ اس کے اپنے پرکا میں ہی ہیں۔
Tashree -
جو کچھ تین زمانوں میں ہے پرم پُرش ہے اُس کا کرتا، ایک پیر اُس کا جگ رچنا تین پیر ہیں جیوتی سرُوپا۔
इस भाष्य को एडिट करें