Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 626
ऋषिः - वामदेवो गौतमः
देवता - गावः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
1
स꣣ह꣡र्ष꣢भाः स꣣ह꣡व꣢त्सा उ꣣दे꣢त꣣ वि꣡श्वा꣢ रू꣣पा꣢णि꣣ बि꣡भ्र꣢तीर्द्व्यूध्नीः । उ꣣रुः꣢ पृ꣣थु꣢र꣣यं꣡ वो꣢ अस्तु लो꣣क꣢ इ꣣मा꣡ आपः꣢꣯ सुप्रपा꣣णा꣢ इ꣣ह꣡ स्त ॥६२६
स्वर सहित पद पाठस꣣ह꣡र्ष꣢भाः । स꣣ह꣢ । ऋ꣣षभाः । सह꣡व꣢त्साः । स꣣ह꣢ । व꣣त्साः । उदे꣡त꣢ । उ꣣त् । ए꣡त꣢꣯ । वि꣡श्वा꣢꣯ । रू꣣पा꣡णि꣢ । बि꣡भ्र꣢꣯तीः । द्व्यू꣣ध्नीः । द्वि । ऊध्नीः । उरुः꣢ । पृ꣣थुः꣢ । अ꣣य꣢म् । वः꣣ । अस्तु । लोकः꣢ । इ꣣माः꣢ । आ꣡पः꣢꣯ । सु꣣प्रपाणाः꣢ । सु꣣ । प्रपाणाः꣢ । इ꣣ह꣢ । स्त꣣ ॥६२६॥
स्वर रहित मन्त्र
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणि बिभ्रतीर्द्व्यूध्नीः । उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥६२६
स्वर रहित पद पाठ
सहर्षभाः । सह । ऋषभाः । सहवत्साः । सह । वत्साः । उदेत । उत् । एत । विश्वा । रूपाणि । बिभ्रतीः । द्व्यूध्नीः । द्वि । ऊध्नीः । उरुः । पृथुः । अयम् । वः । अस्तु । लोकः । इमाः । आपः । सुप्रपाणाः । सु । प्रपाणाः । इह । स्त ॥६२६॥
सामवेद - मन्त्र संख्या : 626
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
Mazmoon - عورتون کیلئے سُکھ شانتی کا مرکز خانہ داری
Lafzi Maana -
عورتیں اپنے پیارے خاوندوں اور بچوں کے ساتھ خانہ داری کی زندگی کو خوش حال اور اِیشور کے آنند سے بھی بھرپور رکھیں، اعلےٰ اوصاف والی اور چھاتیوں میں بچوں کے لئے امرت دُودھ رکھتی ہوئیں لمبے چوڑے وسیع گھروں میں اَنّ، جل اور دُودھ وغیرہ کی افراط کے ساتھ رہتی ہوئیں اِسے سؤرگ دھام یا جنت بنائے رکھیں۔
Tashree -
نوٹ: اِس منتر کی تشریحات کئی ایک عالم مترجموں نے گئوؤں اور اِندریون کے لئے بھی کیں ہیں۔ اہلِ خانہ ہے عورت اوّل جس نے گھر چمکانا ہے، اپنے اعلےٰ اعمالوں سے جنّت نشاں بنانا ہے۔
इस भाष्य को एडिट करें