Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 647
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
1
इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢ ॥६४७
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥६४७॥
स्वर रहित मन्त्र
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७
स्वर रहित पद पाठ
इन्द्रम् । धनस्य । सातये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । सः । नः । स्वर्षत् । अति । द्विषः । सः । नः । स्वर्षत् । अति । द्विषः ॥६४७॥
सामवेद - मन्त्र संख्या : 647
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 7
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 7
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
Mazmoon - راگ دویش سے بچانے کی نوازش بنی رہے! راگ دویش وغیرہ دشمنوں سے بچائیں
Lafzi Maana -
دنیوی اور عقبےٰ دولتوں کے حصول کے لئے ہم اِندر پرمیشور کی پُکار کرتے ہیں، جو اِندر ہمیشہ ہمیں فتح دلاتا ہے کبھی ہراتا نہیں اور راگ دویش وغیرہ اندرونی دشمنوں سے بھی چُھڑا کر خوشیوں کو دیتا ہے۔
Tashree -
زر و مال کے لئے اُس کو پُکارتے ہیں ہم، راگ دویش چھُوٹ جائیں اِسلئے بُلاتے ہم۔
इस भाष्य को एडिट करें