Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 648
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
1

पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८

स्वर सहित पद पाठ

पू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥


स्वर रहित मन्त्र

पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८


स्वर रहित पद पाठ

पूर्वस्य । यत् । ते । अद्रिवः । अ । द्रिवः । अँशुः । मदाय । सुम्ने । आ । धेहि । नः । वसो । पूर्तिः । शविष्ठ । शस्यते । वशी । हि । शक्रः । नूनम् । तत् । नव्यम् । संन्यसे ॥६४८॥

सामवेद - मन्त्र संख्या : 648
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

Lafzi Maana -

دھرم کرم کی بارش برسا کر راحت دینے والے کریم! اپ کی توحید سے جو آنند ملتا ہے، وہ سُرورِ پاکیزگی سدا بنا رہے۔ دُنیا کی سبھی طاقتوں کے سرچشمہ پرمیشور! ہمیش یوگ (اپنے وصل) کے دھن سے مالا مال کیجئے، لہذا آپ کے نغمئہ توحید کو گاتا ہوا اپنے کو آپ کے حوالے کرتا ہوں۔

Tashree -

اے وسو! سُکھ دو ہمیں جیوتی کی تیری چاہ ہے، یوگ کا دھن تُجھ سے پائیں جو ہماری راہ ہے۔

इस भाष्य को एडिट करें
Top