Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 68
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
4

वि꣢꣫ त्वदापो꣣ न꣡ पर्व꣢꣯तस्य पृ꣣ष्ठा꣢दु꣣क्थे꣡भि꣢रग्ने जनयन्त दे꣣वाः꣢ । तं꣢ त्वा꣣ गि꣡रः꣢ सुष्टु꣣त꣡यो꣢ वाजयन्त्या꣣जिं꣡ न गि꣢꣯र्व꣣वा꣡हो꣢ जिग्यु꣣र꣡श्वाः꣢ ॥६८॥

स्वर सहित पद पाठ

वि꣢ । त्वत् । आ꣡पः꣢꣯ । न । प꣡र्व꣢꣯तस्य । पृ꣣ष्ठा꣢त् । उ꣣क्थे꣡भिः꣢ । अ꣣ग्ने । जनयन्त । दे꣣वाः꣢ । तम् । त्वा꣣ । गि꣡रः꣢꣯ । सु꣣ष्टु꣡तयः꣢ । सु꣣ । स्तुत꣡यः꣢ । वा꣣जयन्ति । आजि꣢म् । न । गि꣣र्ववा꣡हः꣢ । गि꣣र्व । वा꣡हः꣢꣯ । जि꣣ग्युः । अ꣡श्वाः꣢꣯ ॥६८॥


स्वर रहित मन्त्र

वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ॥६८॥


स्वर रहित पद पाठ

वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । अग्ने । जनयन्त । देवाः । तम् । त्वा । गिरः । सुष्टुतयः । सु । स्तुतयः । वाजयन्ति । आजिम् । न । गिर्ववाहः । गिर्व । वाहः । जिग्युः । अश्वाः ॥६८॥

सामवेद - मन्त्र संख्या : 68
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment

Lafzi Maana -

جیسے پراکرتک سُوریہ، اگنی، وایُو آدی دیو (پَروتسیہ پرتشٹھات) میگھ بادل پہاڑوں کی پیٹھ سے (آیہ وِجنیت) جلوں کی دھاراؤں کو پرگٹ کرکے بہانی ہیں ویسے اگنے ہے جیوترمئے پربھُو! اُپاسک دیو (توتّ) آپ سے پرگٹ ہوئے یا گیان پراپت کئے ہوئے (اُکتھے بھی) ویدک سُوکتوں دوارہ آپ کو ہی پرگٹ کرتے ہیں (سشٹوتیہ گرا) اُترم سُتتی روپ ویدبانیاں (تم توا) اُس اپ کو (واجنیتی۹ بل دیتی ہے (ناگِرو واہُو) جیسے کہ اپنی آواز کے اشارے سے گھوڑ سوار گھوڑوں کو بل دائیک پریر نا دیتے ہیں، جس سے وہ (اشواہ آجِم جگیُو) گھوڑے پدُھ کو جِیت لیتے ہیں (نا) اسی پرکار آپ کے   اُپاسک (عابد) لوگ کام کرودہ وغیرہ پر فتح حاصل کر لیتے ہیں۔
 

इस भाष्य को एडिट करें
Top