Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 67
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
3
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥६७॥
स्वर सहित पद पाठमू꣣र्धान꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः꣢ ॥६७॥
स्वर रहित मन्त्र
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥६७॥
स्वर रहित पद पाठ
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥६७॥
सामवेद - मन्त्र संख्या : 67
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
Mazmoon - قابِل احترام مہمان
Lafzi Maana -
(مُور دھانم دِوہ) وئیولوک کے بھی اُوپر سر کے سمان (پرتھویا ارتم) پرتھوی کے اور نچلے حصے کے بھی سوامی (ویشوانرم) سب نرناریوں کے ایک ماترنیتا (رتے اجاتم) ستیہ نشٹھ اُپاسک میں پرگٹ ہونے والے (کوِم ) وید مہا کاویہ کے کوی (سمراجم) جگت کے سمراٹ، شہنشاہوں کے شہنشاہ (جنا نام اتِھتم) سب جنوں کے پوجیہ اتھتی (نہ پاترم) ہمارے پُوجا کے ست پاتر پالک اور رکھشک (اگنم) اگنی پربھوکو (دیوا) دیوگن (آسن) سُکھ یُکت بانیوں سے (جنینیت) سب لوگوں کے لئے پرگٹ کرتے ہیں۔ اُپدیش رُوپ میں اُس کاگیان دیتے ہیں۔