Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 83
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
4
त्वे꣣ष꣡स्ते꣢ धू꣣म꣡ ऋ꣢ण्वति दि꣣वि꣢꣫ सं च्छु꣣क्र꣡ आत꣢꣯तः । सू꣢रो꣣ न꣢꣫ हि द्यु꣣ता꣢꣫ त्वं कृ꣣पा꣡ पा꣢वक꣣ रो꣡च꣢से ॥८३॥
स्वर सहित पद पाठत्वे꣣षः꣢ । ते꣣ । धूमः꣢ । ऋ꣣ण्वति । दि꣣वि꣢ । सन् । शु꣣क्रः꣢ । आ꣡त꣢꣯तः । आ । त꣣तः । सू꣡रः꣢꣯ । न । हि । द्यु꣣ता꣢ । त्वम् । कृ꣣पा꣢ । पा꣣वक । रो꣡च꣢꣯से ॥८३॥
स्वर रहित मन्त्र
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥८३॥
स्वर रहित पद पाठ
त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । आ । ततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥८३॥
सामवेद - मन्त्र संख्या : 83
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
Mazmoon - مجُھ کو بھی پرُنوُر کرو
Lafzi Maana -
(پاوک) ہے پوتر کرنے والے پربھُو! جیسے ہون کی اگنی سے اُٹھا (دُھوم) دُھوآں آکاش کی اور پھیلتا ہے، ویسے (تے) آپ کا (شُکر تویشہ) نرمل پرکاش (دِوی) دئیو لوک ارتھات چمکتے بے شمار تاروں میں (سم آتت) اچھی پرکار پھیلا ہوا ہے، (نا) جیسے (سوُر) سوُرج (دئیوتا) اپنی روشنی سے چمک رہا ہے (نا) ویسے (توم کِرپا روچسے) آپ اپنی کِرپا سے ہی مجھ اُپاسک کے ہِردیہ میں چمک رہے ہو۔
Tashree -
چمک رہے ہو سوُرج سے سارے جگ میں جیسے بھگوان،
مجھ کو بھی پُرنوُر کرو دل میں بس کر روشن زمان۔