Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 82
ऋषिः - वामदेवः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
4
य꣡दि꣢ वी꣣रो꣢꣫ अनु꣣ ष्या꣢द꣣ग्नि꣡मि꣢न्धीत꣣ म꣡र्त्यः꣢ । आ꣣जु꣡ह्व꣢द्ध꣣व्य꣡मा꣢नु꣣ष꣡क्शर्म꣢꣯ भक्षीत꣣ दै꣡व्य꣢म् ॥८२
स्वर सहित पद पाठय꣡दि꣢꣯ । वी꣣रः꣢ । अ꣡नु꣢꣯ । स्यात् । अ꣣ग्नि꣢म् । इ꣣न्धीत । म꣡र्त्यः꣢꣯ । आ꣣जु꣡ह्व꣢त् । आ꣣ । जु꣡ह्व꣢꣯त् । ह꣣व्य꣢म् । आ꣣नुष꣢क् । अ꣣नु । स꣢क् । श꣡र्म꣢꣯ । भ꣣क्षीत । दै꣡व्य꣢꣯म् ॥८२॥१
स्वर रहित मन्त्र
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ॥८२
स्वर रहित पद पाठ
यदि । वीरः । अनु । स्यात् । अग्निम् । इन्धीत । मर्त्यः । आजुह्वत् । आ । जुह्वत् । हव्यम् । आनुषक् । अनु । सक् । शर्म । भक्षीत । दैव्यम् ॥८२॥१
सामवेद - मन्त्र संख्या : 82
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
Mazmoon - برہم جیوتی کو جلائے رکھنے والا وِیر سُکھ شانتی سے بھرا رہتا ہے!
Lafzi Maana -
(مرتیہ) منش (یدی اگنم) اگر پرماتم اگنی کو (انُو) ہمیشہ اپنے جیون میں جلائے رکھتا ہے تو وہ (ویر سیات) وِیر بن جاتا ہے۔ اور اگر وہ (آنوُشک) لگاتار (ہویّم) آتم ارپن روُپ سامگری کی (آجہوُوت) آہوتی دیتا رہتا ہے تو وہ (دئیویّم) بھگوان کے دیئے ہُوئے (شرم بھکھیت) سُکھ شانتی کو بھوگتا رہتا ہے۔
Tashree -
اگنی دیو کو روشن کر کے وِیر چمکتا جاتا ہے،
اُس کی آگیا میں چل کر کے سب سُکھ شانتی پاتا ہے۔