Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 85
ऋषिः - द्वितो मृक्तवाहा आत्रेयः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

प्रा꣣त꣢र꣣ग्निः꣡ पु꣢रुप्रि꣣यो꣢ वि꣣श꣡ स्त꣢वे꣣ता꣡ति꣢थिः । वि꣢श्वे꣣ य꣢स्मि꣣न्न꣡म꣢र्त्ये ह꣣व्यं꣡ मर्ता꣢꣯स इ꣣न्ध꣡ते꣢ ॥८५॥

स्वर सहित पद पाठ

प्रा꣣तः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रियः꣢ । पु꣣रु । प्रियः꣢ । वि꣣शः꣢ । स्त꣣वेत । अ꣡ति꣢꣯थिः । वि꣡श्वे꣢꣯ । य꣡स्मि꣢꣯न् । अ꣡म꣢꣯र्त्ये । अ । म꣣र्त्ये । ह꣣व्य꣢म् । म꣡र्ता꣢꣯सः । इ꣣न्ध꣡ते꣢ ॥८५॥


स्वर रहित मन्त्र

प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ॥८५॥


स्वर रहित पद पाठ

प्रातः । अग्निः । पुरुप्रियः । पुरु । प्रियः । विशः । स्तवेत । अतिथिः । विश्वे । यस्मिन् । अमर्त्ये । अ । मर्त्ये । हव्यम् । मर्तासः । इन्धते ॥८५॥

सामवेद - मन्त्र संख्या : 85
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

Lafzi Maana -

(پرُوُ پریہ) بہت پیارا اور بہتوں کو پیارا اگنی پرمیشور (پراتہ) پراتہ کال کی اُپاسنا دھیان اور سمادھی یوگ میں (وِشہ) سب پرجاؤں کو وشیش کر بھگت جنوں کو (اتتھی) پوُجیہ اتتھی مہمان کی طرح اُن کے ہِردیوں میں (ستوتے) براجمان ہو کر ستیہ مارگ کا اُپدیش کرتا ہے (یسیمِن امریتے) جس امرت اوِناشی پرماتما میں (وِشوے مرتاسہ) سب مرن دھرما شریر دھاری منش (ہویمّ اِندھتے) اپنے اپنے پدارتھوں کی آہوُتیاں دیتے ہوئے اپنے آپ کو ارپن کر دیتے ہیں۔
 

Tashree -

اتتھی سمان بہت ہی پیارے پربھُو کو پراتہ یاد کرو،
شدُھ پِوتّر ہردیہ میں اُس کی امرت بانی شرون کرو۔

इस भाष्य को एडिट करें
Top