Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 12
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    इ॒मं बि॑भर्मि वर॒णमायु॑ष्माञ्छ॒तशा॑रदः। स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ॥

    स्वर सहित पद पाठ

    इ॒मम् । बि॒भ॒र्मि॒ । व॒र॒णम् । आयु॑ष्मान् । श॒तऽशा॑रद: । स: । मे॒ । रा॒ष्ट्रम् । च॒ । क्ष॒त्रम् । च॒ । प॒शून् । ओज॑: । च॒ । मे॒ । द॒ध॒त् ॥३.१२॥


    स्वर रहित मन्त्र

    इमं बिभर्मि वरणमायुष्माञ्छतशारदः। स मे राष्ट्रं च क्षत्रं च पशूनोजश्च मे दधत् ॥

    स्वर रहित पद पाठ

    इमम् । बिभर्मि । वरणम् । आयुष्मान् । शतऽशारद: । स: । मे । राष्ट्रम् । च । क्षत्रम् । च । पशून् । ओज: । च । मे । दधत् ॥३.१२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 12

    Translation -
    I put on this protective blessing, so that I may have a long life of a hundred autumns. May it bestow on me kingdom (rāstra) and ruling power (ksarta), on me cattle (pašu) and vigour (oja).

    इस भाष्य को एडिट करें
    Top