अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नि उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॒यं वा उ॑अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥
स्वर सहित पद पाठअ॒यम् । वै । ऊं॒ इति॑ । अ॒ग्नि: । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्य: । क्ष॒त्रम् ॥१०.७॥
स्वर रहित मन्त्र
अयं वा उअग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥
स्वर रहित पद पाठअयम् । वै । ऊं इति । अग्नि: । ब्रह्म । असौ । आदित्य: । क्षत्रम् ॥१०.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 7
Translation -
Also, this adorable leader (fire), verily, is the intellectual power and the yonder sun is the ruling power.