अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - याजुषी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ तृ॒तीयो॑ व्या॒नः सा द्यौः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । तृ॒तीय॑: । वि॒ऽआ॒न: । सा । द्यौ: ॥१७.३॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य तृतीयो व्यानः सा द्यौः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । तृतीय: । विऽआन: । सा । द्यौ: ॥१७.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 3
Translation -
Of that Vratya: what is his third diffused breath, that is the sky yonder.