अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 11
सूक्त - उषा,दुःस्वप्ननासन
देवता - त्रिपदा यवमध्या गायत्री, आर्ची अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तद॒मुष्मा॑ अग्नेदे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ॥
स्वर सहित पद पाठतत् । अ॒मुष्मै॑ । अ॒ग्ने॒ । दे॒वा: । परा॑ । व॒ह॒न्तु॒ । वध्रि॑:। यथा॑ । अस॑त् । विथु॑र: । न । सा॒धु: ॥६.११॥
स्वर रहित मन्त्र
तदमुष्मा अग्नेदेवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥
स्वर रहित पद पाठतत् । अमुष्मै । अग्ने । देवा: । परा । वहन्तु । वध्रि:। यथा । असत् । विथुर: । न । साधु: ॥६.११॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 11
Translation -
all this, O adorable Lord, may the bounties of Nature carry away to so and so, so that he may become impotent, suffering from pain and not in good shape.