अथर्ववेद - काण्ड 19/ सूक्त 47/ मन्त्र 2
सूक्त - गोपथः
देवता - रात्रिः
छन्दः - पञ्चपदानुष्टुब्गर्भा परातिजगती
सूक्तम् - रात्रि सूक्त
न यस्याः॑ पा॒रं ददृ॑शे॒ न योयु॑व॒द्विश्व॑म॒स्यां नि वि॑शते॒ यदेज॑ति। अरि॑ष्टासस्त उर्वि तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ॥
स्वर सहित पद पाठन। यस्याः॑। पा॒रम्। ददृ॑शे। न। योयु॑वत्। विश्व॑म्। अ॒स्याम्। नि। वि॒श॒ते॒। यत्। एज॑ति। अरि॑ष्टासः। ते॒। उ॒र्वि॒। त॒म॒स्व॒ति॒। रात्रि॑। पा॒रम्। अ॒शी॒म॒हि॒। भद्रे॑। पा॒रम्। अ॒शी॒म॒हि॒ ॥४७.२॥
स्वर रहित मन्त्र
न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति। अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥
स्वर रहित पद पाठन। यस्याः। पारम्। ददृशे। न। योयुवत्। विश्वम्। अस्याम्। नि। विशते। यत्। एजति। अरिष्टासः। ते। उर्वि। तमस्वति। रात्रि। पारम्। अशीमहि। भद्रे। पारम्। अशीमहि ॥४७.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 47; मन्त्र » 2
Translation -
In her, whose other end is not seen and who does not allow all things to be scen separately, all that moves, enters (to rest). O vast, darksome night, may we reach your other end unharmed; O benign one, may we reach the other end.