अथर्ववेद - काण्ड 19/ सूक्त 50/ मन्त्र 3
रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा व॒यम्। ग॑म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ॥
स्वर सहित पद पाठरात्रि॑म्ऽरात्रिम्। अरि॑ष्यन्तः। तरे॑म। त॒न्वा᳡। व॒यम्। ग॒म्भी॒रम्। अप्ल॑वाःऽइव। न। त॒रे॒युः॒। अरा॑तयः ॥५०.३॥
स्वर रहित मन्त्र
रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम्। गम्भीरमप्लवा इव न तरेयुररातयः ॥
स्वर रहित पद पाठरात्रिम्ऽरात्रिम्। अरिष्यन्तः। तरेम। तन्वा। वयम्। गम्भीरम्। अप्लवाःऽइव। न। तरेयुः। अरातयः ॥५०.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 50; मन्त्र » 3
Translation -
May we get across each and every might with our body uninjured. May our enemies not get across from the deep waters.
Comments / Notes -
Text is not clear in the book. If someone has a clearer copy, please edit this translation