Loading...
अथर्ववेद > काण्ड 19 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 8/ मन्त्र 1
    सूक्त - गार्ग्यः देवता - नक्षत्राणि छन्दः - विराड्जगती सूक्तम् - नक्षत्र सूक्त

    यानि॒ नक्ष॑त्राणि दि॒व्यन्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु। प्र॑क॒ल्पयं॑श्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ॥

    स्वर सहित पद पाठ

    यानि॑। नक्ष॑त्राणि। दि॒वि। अ॒न्तरि॑क्षे। अ॒प्ऽसु। भूमौ॑। यानि॑। नगे॑षु। दि॒क्षु। प्रऽक॑ल्पयन्। च॒न्द्रमाः॑। यानि॑। एति॑। सर्वा॑णि। मम॑। ए॒तानि॑। शि॒वानि॑। स॒न्तु॒ ॥८.१॥


    स्वर रहित मन्त्र

    यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु। प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥

    स्वर रहित पद पाठ

    यानि। नक्षत्राणि। दिवि। अन्तरिक्षे। अप्ऽसु। भूमौ। यानि। नगेषु। दिक्षु। प्रऽकल्पयन्। चन्द्रमाः। यानि। एति। सर्वाणि। मम। एतानि। शिवानि। सन्तु ॥८.१॥

    अथर्ववेद - काण्ड » 19; सूक्त » 8; मन्त्र » 1

    Translation -
    The asterisms, which are there in the sky, in the midspace, in the waters, on the earth, and which are on the mountains and in various quarters of heaven; and to which the moon goes enjoying them, may all those be benign to me.

    इस भाष्य को एडिट करें
    Top