अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 1
सूक्त - शुक्रः
देवता - कृत्यादूषणम्
छन्दः - चतुष्पदा विराड्गायत्री
सूक्तम् - श्रेयः प्राप्ति सूक्त
दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
स्वर सहित पद पाठदूष्या॑: । दूषि॑: । अ॒सि॒ । हे॒त्या: । हे॒ति: । अ॒सि॒ । मे॒न्या: । मे॒नि: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.१॥
स्वर रहित मन्त्र
दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि। आप्नुहि श्रेयांसमति समं क्राम ॥
स्वर रहित पद पाठदूष्या: । दूषि: । असि । हेत्या: । हेति: । असि । मेन्या: । मेनि: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 1
Subject - Given in the Hymn
Translation -
You pollute the polluter. You are weapon of the missile. You are thunderbolt of thunder-bolt. Attain superiority. Surpass your equals.