Loading...
अथर्ववेद > काण्ड 2 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 6
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती सूक्तम् - आस्रावभेषज सूक्त

    शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥

    स्वर सहित पद पाठ

    शम् । न॒: । भ॒व॒न्तु॒ । आ॒प: । ओष॑धय: । शि॒वा: । इन्द्र॑स्य । वज्र॑: । अप॑ । ह॒न्तु॒ । र॒क्षस॑: । आ॒रात् । विऽसृ॑ष्टा: । इष॑व: । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥


    स्वर रहित मन्त्र

    शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥

    स्वर रहित पद पाठ

    शम् । न: । भवन्तु । आप: । ओषधय: । शिवा: । इन्द्रस्य । वज्र: । अप । हन्तु । रक्षस: । आरात् । विऽसृष्टा: । इषव: । पतन्तु । रक्षसाम् ॥३.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 6

    Translation -
    May the waters be to our weal. May the herbs be propitious to us. May the thunder-bolt of the resplendent Lord smite off the demoniac tendencies. May the arrows, hurled by evil-minded persons, fall far away from us.

    इस भाष्य को एडिट करें
    Top