अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 3
सूक्त - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - विराट्पथ्याबृहती
सूक्तम् - इन्द्रशौर्य सूक्त
इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥
स्वर सहित पद पाठइन्द्र॑: । तु॒रा॒षाट् । मि॒त्र: । वृ॒त्रम् । य: । ज॒घान॑ । य॒ती: । न । बि॒भेद॑ । व॒लम् । भृगु॑: । न । स॒स॒हे॒ । शत्रू॑न् । मदे॑ । सोम॑स्य ॥५.३॥
स्वर रहित मन्त्र
इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न। बिभेद वलं भृगुर्न ससहे शत्रून्मदे सोमस्य ॥
स्वर रहित पद पाठइन्द्र: । तुराषाट् । मित्र: । वृत्रम् । य: । जघान । यती: । न । बिभेद । वलम् । भृगु: । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 3
Translation -
The resplendent one is friend coming swiftly to aid.He kills the nescience like unrighteous offenders.Like a blazing sun, he, breaks open the cave (of ignorance). He overpowers the enemies in the ecstacy of devotional bliss.