Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 112/ मन्त्र 3
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे। सर्वां॒स्ताँ इ॑न्द्र गच्छसि ॥
स्वर सहित पद पाठये । सोमा॑स: । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ॥ सर्वा॑न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥११२.३॥
स्वर रहित मन्त्र
ये सोमासः परावति ये अर्वावति सुन्विरे। सर्वांस्ताँ इन्द्र गच्छसि ॥
स्वर रहित पद पाठये । सोमास: । पराऽवति । ये । अर्वाऽवति । सुन्विरे ॥ सर्वान् । तान् । इन्द्र । गच्छसि ॥११२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 112; मन्त्र » 3
Translation -
O Almighty God you know and pervade all those creations (Somasah) which are created far away and which are created nearer.