अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 9
सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा
देवता - इन्द्राबृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १३७
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं तित्विषा॒णः। विशो॒ अदे॑वीर॒भ्या॒चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥
स्वर सहित पद पाठअध॑ । द्र॒प्स: । अं॒शु॒ऽमत्या॑: । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒ण: ॥ विश॑: । अदे॑वी: । अ॒भि । आ॒ऽचर॑न्ती: । बृह॒स्पति॑ना ॥ यु॒जा । इन्द्र॑: । स॒स॒हे॒ ॥१३७.९॥
स्वर रहित मन्त्र
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः। विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
स्वर रहित पद पाठअध । द्रप्स: । अंशुऽमत्या: । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाण: ॥ विश: । अदेवी: । अभि । आऽचरन्ती: । बृहस्पतिना ॥ युजा । इन्द्र: । ससहे ॥१३७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 9
Translation -
The arrogant king in the valley of the river dividing boundry gaining force finds spreads of his power. The mighty ruler with the man who is master of knowledge frustrates the encountering subjects which are totally deprived of the righteous deeds and thought.