Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 14/ मन्त्र 3
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे। सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
स्वर सहित पद पाठय: । न॒: । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्य॑: । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । व॒: । स्तु॒षे॒ ॥ सखा॑य: । इ॒न्द्र॑म् । ऊ॒तये॑ ॥१४.३॥
स्वर रहित मन्त्र
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे। सखाय इन्द्रमूतये ॥
स्वर रहित पद पाठय: । न: । इदम्ऽइदम् । पुरा । प्र । वस्य: । आऽनिनाय । तम् । ऊं इति । व: । स्तुषे ॥ सखाय: । इन्द्रम् । ऊतये ॥१४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 3
Translation -
O friend, we for your guard praise that Almighty God who first gives us this and that thing of our benefit.