अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 2
सं गोभि॑रङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय। जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
स्वर सहित पद पाठसम् । गोभि॑: । आ॒ङ्गि॒र॒स: । नक्ष॑माण: । भग॑:ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ॥ जने॑ । मि॒त्र: । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥१६.२॥
स्वर रहित मन्त्र
सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय। जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥
स्वर रहित पद पाठसम् । गोभि: । आङ्गिरस: । नक्षमाण: । भग:ऽइव । इत् । अर्यमणम् । निनाय ॥ जने । मित्र: । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥१६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 2
Translation -
The cosmic fire (Angiras) like the sun pervading ‘the’ space with rays, carries the light (Aryaman) which remaing above the vault of heaven like the friend among people this — fire (in boby and its ‘members)' decorates the man and woman (with facial rediance). This Brihaspati (atmospheric fire) like the speedy chariots in battle speeds up the atmospheric forces.