अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 1
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः। कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
स्वर सहित पद पाठव॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्था: । इन्द्र॑ । त्वा॒ऽवन्त॑: । सखा॑य: ॥ कण्वा॑: । उ॒क्थेभि॑: । ज॒र॒न्ते॒ ॥१८.१॥
स्वर रहित मन्त्र
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः। कण्वा उक्थेभिर्जरन्ते ॥
स्वर रहित पद पाठवयम् । ऊं इति । त्वा । तदित्ऽअर्था: । इन्द्र । त्वाऽवन्त: । सखाय: ॥ कण्वा: । उक्थेभि: । जरन्ते ॥१८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 1
Translation -
O Almighty God, we aiming at this world and the other world, desiring to attain you and as your friends implore (for your favour). The men of wisdom praise you with hymns.