Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 6
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन। अच्यु॑ता चिद्वीडि॒ता स्वो॑जो रु॒जो वि दृ॒ढा धृ॑ष॒ता वि॑रप्शिन् ॥

    स्वर सहित पद पाठ

    अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒न॒:ऽजुवा॑ । स्व॒ऽत॒व॒: । पर्व॑तेन ॥ अच्यु॑ता । चि॒त् । वी॒लि॒ता । सु॒ऽओ॒ज॒: । रु॒ज: । वि । दृ॒ह्ला । धृ॒ष॒ता । वि॒र॒प्शि॒न् ॥३६.६॥


    स्वर रहित मन्त्र

    अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन। अच्युता चिद्वीडिता स्वोजो रुजो वि दृढा धृषता विरप्शिन् ॥

    स्वर रहित पद पाठ

    अया । ह । त्यम् । मायया । ववृधानम् । मन:ऽजुवा । स्वऽतव: । पर्वतेन ॥ अच्युता । चित् । वीलिता । सुऽओज: । रुज: । वि । दृह्ला । धृषता । विरप्शिन् ॥३६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 6

    Translation -
    O self-powered and self-refulgent, moritorioys Almighty God, you through your direct skill and Parvata, the thunder-bold which is as swift mind, render into pieces the clouds which do not tend to pour, which are strong and firm.

    इस भाष्य को एडिट करें
    Top